किं मम हृदयघातः अस्ति ?

प्रथमं, एतत् पृष्ठं भवतः हृदयस्पन्दनस्य गणनायां निरीक्षणे च सहायतां कर्तुं उद्दिष्टं, न तु सम्भाव्यजीवनघातकचिकित्सासंकटानाम् निदानं वा चिकित्सां वा कर्तुं! यदि भवान् मन्यते यत् भवान् हृदयघातं प्राप्नोति, अथवा भवतः लक्षणं गम्भीरं भवति, यथा-

  • भवतः श्वसनस्य कष्टं भवति
  • भवतः हृदयं अनियमिततालेन अतीव द्रुतं (दौडं) करोति
  • वक्षःस्थले वेदना अस्ति
  • वक्षःस्थले पृष्ठे बाहौ वा जडता भवति

हृदयघातस्य लक्षणं भवितुं शक्नोति : १.

  • वक्षःस्थलवेदना (दाबः, निपीडनं, जठनं वा पीडा वा) २.
  • श्रम
  • श्वासस्य ह्रस्वता
  • हृदयदाहः
  • अपचः
  • लघुशिरो वा आकस्मिकं चक्करः
  • शीतस्वेदः
  • वमनेच्छा
  • स्कन्धे कण्ठे बाहुपृष्ठे हनुमे वा वेदना वा असुविधा वा

हृदयघातः किम् ?

हृदयघातः यदा हृदयं प्रति रक्तस्य प्रवाहः भृशं न्यूनः भवति अथवा अवरुद्धः भवति तदा हृदयघातः (myocardial infarction) भवति ।

यदि भवन्तः कञ्चित् हृदयघातं प्राप्नुवन्ति चेत् किं कर्तव्यम्?

यदि भवान् मन्यते यत् कस्यचित् हृदयघातः भवितुम् अर्हति तर्हि प्रथमं ९११ अथवा स्वस्थानीय आपत्कालीनसङ्ख्यायां सम्पर्कं कुर्वन्तु। यदि व्यक्तिः अचेतनः अस्ति तर्हि नाडी अस्ति वा इति पश्यन्तु । यदि व्यक्तिः श्वसनं न करोति अथवा नाडी नास्ति तर्हि CPR (cardiopulmonary resuscitation) इति प्रयोगं कुर्वन्तु।

पुनः एतत् स्थलं केवलं हृदयस्पन्दनस्य गणनायाः कृते एव अस्ति । यदि भवान् चिकित्सासंकटं प्राप्नोति तर्हि हृदयघातस्य हृदयस्य पुनरुत्थानस्य च विषये मम चिकित्साव्यवसायिनां प्रबन्धितेषु अनेकेषु अन्तर्जालस्थलेषु एकं परामर्शं कुर्वन्तु।

विश्रामं कुर्वन् हृदयस्पन्दनं किम् ?

किञ्चित्कालं यावत् कस्यापि कार्ये न प्रवृत्तस्य भवतः हृदयं प्रतिनिमेषं कियत्वारं स्पन्दते इति । पठने, दूरदर्शनं पश्यन् पर्यङ्के उपविश्य, भोजनं वा खादन् वा भवतः हृदयस्य गतिः एव।

विश्रामं कुर्वन् हृदयस्पन्दनं क्रियाकलापस्य वा व्यायामस्य वा समये भवतः हृदयस्पन्दनस्य विपरीतम् अस्ति । मापद्वयं न भ्रमितुं महत्त्वपूर्णम्।

कथं मम हृदयस्पन्दनं मापनीयम् ? मम नाडीं ऑनलाइन-परीक्षणस्य उपायः अस्ति वा ?

सामान्यतया भवन्तः सम्पूर्णं निमेषं यावत्, अथवा ३० सेकेण्ड् यावत् भवतः हृदयस्पन्दनानां गणनां कर्तुं प्रवृत्ताः भविष्यन्ति तथा च २, अथवा १५ सेकेण्ड् गुणनं कृत्वा ४ गुणनानि इत्यादीनि अस्मिन् पृष्ठे हृदयस्पन्दनगणकः भवतः कृते गणनां करिष्यति, भवन्तं च दास्यति केवलं कतिपयेषु सेकेण्ड्षु एव भवतः औसतहृदयस्पन्दनम्।

कथं मम विश्रामस्य हृदयस्पन्दनं मापनीयम् ?

महत्त्वपूर्णकालं यावत् निष्क्रियतायाः अनन्तरं हृदयस्पन्दनस्य मापनं कुर्वन्तु। १५-३० निमेषाः पर्याप्ताः भवेयुः ।

कथं मम नाडीं प्राप्नुयाम् ?

शरीरस्य परितः बहवः स्थानानि यत्र रक्तप्रवाहः स्पर्शयोग्यः भवति, ते भवतः नाडीपरीक्षायै स्थानरूपेण कार्यं कर्तुं शक्नुवन्ति । प्रायः कटिबन्धस्य अङ्गुष्ठपार्श्वे अङ्गुल्या सह नाडीं सहजतया अनुभूयते । भवन्तः कण्ठस्य पार्श्वे, भवतः वायुनलिकेः पार्श्वे २ अङ्गुलीः अपि स्थापयितुं शक्नुवन्ति ।

विश्रामकाले हृदयस्पन्दनस्य सामान्यपरिधिः काः सन्ति ?

न सर्वेषां नाडी समाना भवति। हृदयस्पन्दनं व्यक्तितः व्यक्तिं प्रति भिन्नं भवति । स्वस्य हृदयस्पन्दनस्य निरीक्षणेन भवतः हृदयस्य स्वास्थ्यस्य विषये बहुमूल्यं सूचनां दातुं शक्यते, अपि च महत्त्वपूर्णं यत् भवतः हृदयस्य स्वास्थ्ये परिवर्तनं भवति ।

यत् स्वस्थं वा अस्वस्थं वा विश्रामस्य हृदयस्पन्दनं मन्यते तस्मिन् अनेके कारकाः समाविष्टाः सन्ति, विशेषतः यदि भवान् पुरुषः वा महिला वा अस्ति, भवतः आयुः च अस्मिन् पृष्ठे दृश्यकर्ता भवन्तं भवतः कृते हृदयस्पन्दनपरिधिनां स्पेक्ट्रम् दर्शयितुं भवतः लिंगं आयुः च चयनं कर्तुं शक्नोति।

अत्र भवतः हृदयस्पन्दनं प्रभावितं कर्तुं शक्नुवन्ति कारकानाम् अधिकं सम्पूर्णम् अस्ति ।

  • यथा यथा भवतः वयः भवति तथा तथा भवतः नाडीः हृदयस्पन्दनं च परिवर्तयितुं शक्नोति, यत्र भवतः नाडीयाः नियमितता अपि परिवर्तयितुं शक्नोति ।
  • यौनसम्बन्धः सामान्यतया पुरुषाणां हृदयस्पन्दनं स्त्रियाः अपेक्षया अधिकं भवति ।
  • पारिवारिकः इतिहासः केचन चिकित्सास्थितयः आनुवंशिकरूपेण आनुवंशिकरूपेण भवन्ति
  • क्रियाकलापस्तरः क्रियाकलापेन सह भवतः हृदयस्पन्दनं वर्धते, अतः यदि उदाहरणार्थं भवान् केवलं सोपानं गतः तर्हि उपरि गमिष्यति।
  • फिटनेस स्तर सामान्यतया भवन्तः यथा यथा फिट् भवन्ति तथा तथा भवतः विश्रामस्य हृदयस्पन्दनं न्यूनं भवति।
  • परिवेशस्य तापमानं उष्णमौसमं तापमानं च भवतः हृदयं शीघ्रं पम्पं कर्तुं आवश्यकं भवति।
  • औषधानि औषधानि भवतः विश्रामस्य हृदयस्पन्दनं प्रभावितं कर्तुं शक्नुवन्ति। उदाहरणार्थं बीटा-ब्लॉकर्-इत्यनेन भवतः विश्राम-हृदयस्पन्दनं न्यूनीकर्तुं शक्यते, केचन थायरॉयड्-औषधानि च तत् वर्धयितुं शक्नुवन्ति ।
  • पदार्थाः मद्यं, कॉफी & चायः (कैफीन), धूम्रपानं च सर्वे भवतः विश्रामस्य हृदयस्पन्दनं प्रभावितं कर्तुं शक्नुवन्ति।
  • शरीरस्य स्थितिः यथा, उपविष्टः वा शयितः वा।
  • भावनात्मकदशा भवतः नाडी शीघ्रं भवितुम् अर्हति यदा भवतः तनावः अथवा अतीव उत्साहः भवति।
  • दिनस्य समये भवतः हृदयस्पन्दनं रात्रौ न्यूनं भवति ।

किं सामान्यं विश्रामं कुर्वन् हृदयस्पन्दनम् अस्ति ?

प्रौढानां कृते "सामान्यः" विश्रामसमये हृदयस्पन्दनं ६० तः १०० पर्यन्तं प्रतिनिमेषं (BPM) भवति ।

सामान्यतया भवतः विश्रामस्य हृदयस्पन्दनं यथा न्यूनं भवति तथा तथा भवतः हृदयं अधिकं कार्यक्षमतया कार्यं करोति तथा च भवतः योग्यतायाः सूचकः भवति ।

उदाहरणार्थं दीर्घदूरधावकस्य विश्रामसमये हृदयस्पन्दनं प्रतिनिमेषं ४० स्पन्दनानां परितः भवितुं शक्नोति ।

किं मम हृदयस्पन्दनं मम रक्तचापस्य विषये किमपि वदति ?

"सामान्य" विश्रामसमये हृदयस्पन्दनं "सामान्य" रक्तचापस्य सूचकं न भवति । भवतः रक्तचापः पृथक् प्रत्यक्षतया च मापनीयः अस्ति ।

तत्कालं व्यावसायिकचिकित्सां प्राप्नुवन्तु यदि:

  • भवतः श्वसनस्य कष्टं भवति
  • तव हृदयं अनियमिततालेन अतीव द्रुतं (दौडं) करोति
  • भवतः वक्षःस्थले वेदना अस्ति

चिकित्सा अस्वीकरण

एषा साइट् हृदयस्पन्दने आकस्मिकरुचियुक्तस्य सामान्यस्य व्यक्तिस्य साहाय्यं कर्तुं उद्दिष्टम् अस्ति । न तु चिकित्सानिदानसाधनत्वेन अभिप्रेतम् । इदं व्यावसायिकं सहकर्मी-समीक्षितं चिकित्सा-उत्पादं नास्ति । चिकित्सावैद्यस्य स्थाने प्रमाणितव्यावसायिकैः सह परामर्शं वा कर्तुं न अभिप्रेतम् । यदि भवतः चिकित्साचिन्ता अस्ति, चिकित्सासंकटः अस्ति, रोगी भवति, अन्ये केचन चिकित्साविषयाः सन्ति तर्हि कृपया अनुज्ञापत्रधारिणः व्यावसायिकस्य परामर्शं कुर्वन्तु।