किं मम हृदयं मन्दं धड़कति ?

सामान्यतया हृदयस्य मन्दस्पन्दनं वा नाडी वा प्रायः सुस्वास्थ्यस्य लक्षणं भवति । परन्तु केषुचित् सन्दर्भेषु यदि अतीव मन्दं भवति तर्हि अन्तर्निहितस्य विषयस्य चिह्नं भवितुम् अर्हति ।

भवतः आयुः लिंगं च आधारीकृत्य "सामान्य" विश्रामहृदयस्पन्दनस्य सामान्यतया स्वीकृताः परिधिः सन्ति । अस्मिन् पृष्ठे टैपिंग् टूल् इत्यस्य उपयोगं कुर्वन्तु तथा च रेन्ज् विजुअलाइजर् इत्यस्य उपयोगं कुर्वन्तु यत् भवान् "सामान्य" इत्यस्य स्पेक्ट्रम् इत्यत्र कुत्र पतति इति विचारं प्राप्तुं शक्नोति ।

यदि भवान् स्वस्य लक्षणं गम्भीरं अनुभवति अथवा चिकित्सा आपत्कालः अस्ति तर्हि तत्क्षणमेव वैद्यं आहूय ।

ब्रैडीकार्डिया इति किम्

ब्रैडीकार्डिया इति हृदयस्पन्दनं मन्दं भवति । विश्रामं कुर्वन्तः औसताः प्रौढाः हृदयस्पन्दनं प्रायः प्रतिनिमेषं ६० तः १०० पर्यन्तं स्पन्दनानां मध्ये भवन्ति । यदि भवतः ब्रैडीकार्डिया अस्ति तर्हि भवतः हृदयं निमेषे ६० वारात् न्यूनं धड़कति ।

अत्यन्तं सुस्थेषु जनासु ६० बीपीएम इत्यस्मात् न्यूनं विश्रामं कुर्वन् हृदयस्पन्दनं केवलं दृढस्य अत्यन्तं कुशलस्य च हृदयस्य लक्षणं भवति । परन्तु अन्येषु यदि हृदयस्पन्दनस्य मन्दतायाः अर्थः भवति यत् हृदयं शरीरे पर्याप्तं प्राणवायुयुक्तं रक्तं पम्पं कर्तुं न शक्नोति तर्हि एषा गम्भीरा समस्या भवितुम् अर्हति । यदि एतत् भवति तर्हि भवतः चक्करः, अतीव श्रान्तः, दुर्बलः, श्वासप्रश्वासयोः क्षयः च भवति ।

ब्रैडीकार्डिया इत्यस्य लक्षणम्

  • वक्षःस्थलवेदना
  • शारीरिकक्रियायाः समये सहजतया क्लान्तता
  • चक्करः लघुशिरो वा
  • श्रम
  • मूर्च्छा (syncope) अथवा मूर्च्छा निकटता
  • श्वासस्य ह्रस्वता
  • भ्रमः स्मृतिसमस्याः वा
  • लघुशिरः
  • चक्करः
  • सम्भ्रम
  • एकाग्रतायां कष्टम्
  • श्वासस्य ह्रस्वता
  • वक्षःस्थलवेदना

विश्रामं कुर्वन् हृदयस्पन्दनं किम् ?

किञ्चित्कालं यावत् कस्यापि कार्ये न प्रवृत्तस्य भवतः हृदयं प्रतिनिमेषं कियत्वारं स्पन्दते इति । पठने, दूरदर्शनं पश्यन् पर्यङ्के उपविश्य, भोजनं वा खादन् वा भवतः हृदयस्य गतिः एव।

विश्रामं कुर्वन् हृदयस्पन्दनं क्रियाकलापस्य वा व्यायामस्य वा समये भवतः हृदयस्पन्दनस्य विपरीतम् अस्ति । मापद्वयं न भ्रमितुं महत्त्वपूर्णम्।

कथं मम हृदयस्पन्दनं मापनीयम् ? मम नाडीं ऑनलाइन-परीक्षणस्य उपायः अस्ति वा ?

सामान्यतया भवन्तः सम्पूर्णं निमेषं यावत्, अथवा ३० सेकेण्ड् यावत् भवतः हृदयस्पन्दनानां गणनां कर्तुं प्रवृत्ताः भविष्यन्ति तथा च २, अथवा १५ सेकेण्ड् गुणनं कृत्वा ४ गुणनानि इत्यादीनि अस्मिन् पृष्ठे हृदयस्पन्दनगणकः भवतः कृते गणनां करिष्यति, भवन्तं च दास्यति केवलं कतिपयेषु सेकेण्ड्षु एव भवतः औसतहृदयस्पन्दनम्।

कथं मम विश्रामस्य हृदयस्पन्दनं मापनीयम् ?

महत्त्वपूर्णकालं यावत् निष्क्रियतायाः अनन्तरं हृदयस्पन्दनस्य मापनं कुर्वन्तु। १५-३० निमेषाः पर्याप्ताः भवेयुः ।

कथं मम नाडीं प्राप्नुयाम् ?

शरीरस्य परितः बहवः स्थानानि यत्र रक्तप्रवाहः स्पर्शयोग्यः भवति, ते भवतः नाडीपरीक्षायै स्थानरूपेण कार्यं कर्तुं शक्नुवन्ति । प्रायः कटिबन्धस्य अङ्गुष्ठपार्श्वे अङ्गुल्या सह नाडीं सहजतया अनुभूयते । भवन्तः कण्ठस्य पार्श्वे, भवतः वायुनलिकेः पार्श्वे २ अङ्गुलीः अपि स्थापयितुं शक्नुवन्ति ।

विश्रामकाले हृदयस्पन्दनस्य सामान्यपरिधिः काः सन्ति ?

न सर्वेषां नाडी समाना भवति। हृदयस्पन्दनं व्यक्तितः व्यक्तिं प्रति भिन्नं भवति । स्वस्य हृदयस्पन्दनस्य निरीक्षणेन भवतः हृदयस्य स्वास्थ्यस्य विषये बहुमूल्यं सूचनां दातुं शक्यते, अपि च महत्त्वपूर्णं यत् भवतः हृदयस्य स्वास्थ्ये परिवर्तनं भवति ।

यत् स्वस्थं वा अस्वस्थं वा विश्रामस्य हृदयस्पन्दनं मन्यते तस्मिन् अनेके कारकाः समाविष्टाः सन्ति, विशेषतः यदि भवान् पुरुषः वा महिला वा अस्ति, भवतः आयुः च अस्मिन् पृष्ठे दृश्यकर्ता भवन्तं भवतः कृते हृदयस्पन्दनपरिधिनां स्पेक्ट्रम् दर्शयितुं भवतः लिंगं आयुः च चयनं कर्तुं शक्नोति।

अत्र भवतः हृदयस्पन्दनं प्रभावितं कर्तुं शक्नुवन्ति कारकानाम् अधिकं सम्पूर्णम् अस्ति ।

  • यथा यथा भवतः वयः भवति तथा तथा भवतः नाडीः हृदयस्पन्दनं च परिवर्तयितुं शक्नोति, यत्र भवतः नाडीयाः नियमितता अपि परिवर्तयितुं शक्नोति ।
  • यौनसम्बन्धः सामान्यतया पुरुषाणां हृदयस्पन्दनं स्त्रियाः अपेक्षया अधिकं भवति ।
  • पारिवारिकः इतिहासः केचन चिकित्सास्थितयः आनुवंशिकरूपेण आनुवंशिकरूपेण भवन्ति
  • क्रियाकलापस्तरः क्रियाकलापेन सह भवतः हृदयस्पन्दनं वर्धते, अतः यदि उदाहरणार्थं भवान् केवलं सोपानं गतः तर्हि उपरि गमिष्यति।
  • फिटनेस स्तर सामान्यतया भवन्तः यथा यथा फिट् भवन्ति तथा तथा भवतः विश्रामस्य हृदयस्पन्दनं न्यूनं भवति।
  • परिवेशस्य तापमानं उष्णमौसमं तापमानं च भवतः हृदयं शीघ्रं पम्पं कर्तुं आवश्यकं भवति।
  • औषधानि औषधानि भवतः विश्रामस्य हृदयस्पन्दनं प्रभावितं कर्तुं शक्नुवन्ति। उदाहरणार्थं बीटा-ब्लॉकर्-इत्यनेन भवतः विश्राम-हृदयस्पन्दनं न्यूनीकर्तुं शक्यते, केचन थायरॉयड्-औषधानि च तत् वर्धयितुं शक्नुवन्ति ।
  • पदार्थाः मद्यं, कॉफी & चायः (कैफीन), धूम्रपानं च सर्वे भवतः विश्रामस्य हृदयस्पन्दनं प्रभावितं कर्तुं शक्नुवन्ति।
  • शरीरस्य स्थितिः यथा, उपविष्टः वा शयितः वा।
  • भावनात्मकदशा भवतः नाडी शीघ्रं भवितुम् अर्हति यदा भवतः तनावः अथवा अतीव उत्साहः भवति।
  • दिनस्य समये भवतः हृदयस्पन्दनं रात्रौ न्यूनं भवति ।

किं सामान्यं विश्रामं कुर्वन् हृदयस्पन्दनम् अस्ति ?

प्रौढानां कृते "सामान्यः" विश्रामसमये हृदयस्पन्दनं ६० तः १०० पर्यन्तं प्रतिनिमेषं (BPM) भवति ।

सामान्यतया भवतः विश्रामस्य हृदयस्पन्दनं यथा न्यूनं भवति तथा तथा भवतः हृदयं अधिकं कार्यक्षमतया कार्यं करोति तथा च भवतः योग्यतायाः सूचकः भवति ।

उदाहरणार्थं दीर्घदूरधावकस्य विश्रामसमये हृदयस्पन्दनं प्रतिनिमेषं ४० स्पन्दनानां परितः भवितुं शक्नोति ।

किं मम हृदयस्पन्दनं मम रक्तचापस्य विषये किमपि वदति ?

"सामान्य" विश्रामसमये हृदयस्पन्दनं "सामान्य" रक्तचापस्य सूचकं न भवति । भवतः रक्तचापः पृथक् प्रत्यक्षतया च मापनीयः अस्ति ।

तत्कालं व्यावसायिकचिकित्सां प्राप्नुवन्तु यदि:

  • भवतः श्वसनस्य कष्टं भवति
  • तव हृदयं अनियमिततालेन अतीव द्रुतं (दौडं) करोति
  • भवतः वक्षःस्थले वेदना अस्ति

चिकित्सा अस्वीकरण

एषा साइट् हृदयस्पन्दने आकस्मिकरुचियुक्तस्य सामान्यस्य व्यक्तिस्य साहाय्यं कर्तुं उद्दिष्टम् अस्ति । न तु चिकित्सानिदानसाधनत्वेन अभिप्रेतम् । इदं व्यावसायिकं सहकर्मी-समीक्षितं चिकित्सा-उत्पादं नास्ति । चिकित्सावैद्यस्य स्थाने प्रमाणितव्यावसायिकैः सह परामर्शं वा कर्तुं न अभिप्रेतम् । यदि भवतः चिकित्साचिन्ता अस्ति, चिकित्सासंकटः अस्ति, रोगी भवति, अन्ये केचन चिकित्साविषयाः सन्ति तर्हि कृपया अनुज्ञापत्रधारिणः व्यावसायिकस्य परामर्शं कुर्वन्तु।